Declension table of ?sāraga

Deva

NeuterSingularDualPlural
Nominativesāragam sārage sāragāṇi
Vocativesāraga sārage sāragāṇi
Accusativesāragam sārage sāragāṇi
Instrumentalsārageṇa sāragābhyām sāragaiḥ
Dativesāragāya sāragābhyām sāragebhyaḥ
Ablativesāragāt sāragābhyām sāragebhyaḥ
Genitivesāragasya sāragayoḥ sāragāṇām
Locativesārage sāragayoḥ sārageṣu

Compound sāraga -

Adverb -sāragam -sāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria