Declension table of ?sāraga

Deva

MasculineSingularDualPlural
Nominativesāragaḥ sāragau sāragāḥ
Vocativesāraga sāragau sāragāḥ
Accusativesāragam sāragau sāragān
Instrumentalsārageṇa sāragābhyām sāragaiḥ sāragebhiḥ
Dativesāragāya sāragābhyām sāragebhyaḥ
Ablativesāragāt sāragābhyām sāragebhyaḥ
Genitivesāragasya sāragayoḥ sāragāṇām
Locativesārage sāragayoḥ sārageṣu

Compound sāraga -

Adverb -sāragam -sāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria