Declension table of ?sāraṅgika

Deva

MasculineSingularDualPlural
Nominativesāraṅgikaḥ sāraṅgikau sāraṅgikāḥ
Vocativesāraṅgika sāraṅgikau sāraṅgikāḥ
Accusativesāraṅgikam sāraṅgikau sāraṅgikān
Instrumentalsāraṅgikeṇa sāraṅgikābhyām sāraṅgikaiḥ sāraṅgikebhiḥ
Dativesāraṅgikāya sāraṅgikābhyām sāraṅgikebhyaḥ
Ablativesāraṅgikāt sāraṅgikābhyām sāraṅgikebhyaḥ
Genitivesāraṅgikasya sāraṅgikayoḥ sāraṅgikāṇām
Locativesāraṅgike sāraṅgikayoḥ sāraṅgikeṣu

Compound sāraṅgika -

Adverb -sāraṅgikam -sāraṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria