Declension table of sāraṅgī

Deva

FeminineSingularDualPlural
Nominativesāraṅgī sāraṅgyau sāraṅgyaḥ
Vocativesāraṅgi sāraṅgyau sāraṅgyaḥ
Accusativesāraṅgīm sāraṅgyau sāraṅgīḥ
Instrumentalsāraṅgyā sāraṅgībhyām sāraṅgībhiḥ
Dativesāraṅgyai sāraṅgībhyām sāraṅgībhyaḥ
Ablativesāraṅgyāḥ sāraṅgībhyām sāraṅgībhyaḥ
Genitivesāraṅgyāḥ sāraṅgyoḥ sāraṅgīṇām
Locativesāraṅgyām sāraṅgyoḥ sāraṅgīṣu

Compound sāraṅgi - sāraṅgī -

Adverb -sāraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria