Declension table of ?sāraṅgalocanā

Deva

FeminineSingularDualPlural
Nominativesāraṅgalocanā sāraṅgalocane sāraṅgalocanāḥ
Vocativesāraṅgalocane sāraṅgalocane sāraṅgalocanāḥ
Accusativesāraṅgalocanām sāraṅgalocane sāraṅgalocanāḥ
Instrumentalsāraṅgalocanayā sāraṅgalocanābhyām sāraṅgalocanābhiḥ
Dativesāraṅgalocanāyai sāraṅgalocanābhyām sāraṅgalocanābhyaḥ
Ablativesāraṅgalocanāyāḥ sāraṅgalocanābhyām sāraṅgalocanābhyaḥ
Genitivesāraṅgalocanāyāḥ sāraṅgalocanayoḥ sāraṅgalocanānām
Locativesāraṅgalocanāyām sāraṅgalocanayoḥ sāraṅgalocanāsu

Adverb -sāraṅgalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria