Declension table of ?sāraṅgaja

Deva

MasculineSingularDualPlural
Nominativesāraṅgajaḥ sāraṅgajau sāraṅgajāḥ
Vocativesāraṅgaja sāraṅgajau sāraṅgajāḥ
Accusativesāraṅgajam sāraṅgajau sāraṅgajān
Instrumentalsāraṅgajena sāraṅgajābhyām sāraṅgajaiḥ sāraṅgajebhiḥ
Dativesāraṅgajāya sāraṅgajābhyām sāraṅgajebhyaḥ
Ablativesāraṅgajāt sāraṅgajābhyām sāraṅgajebhyaḥ
Genitivesāraṅgajasya sāraṅgajayoḥ sāraṅgajānām
Locativesāraṅgaje sāraṅgajayoḥ sāraṅgajeṣu

Compound sāraṅgaja -

Adverb -sāraṅgajam -sāraṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria