Declension table of ?sāraṅgadeva

Deva

MasculineSingularDualPlural
Nominativesāraṅgadevaḥ sāraṅgadevau sāraṅgadevāḥ
Vocativesāraṅgadeva sāraṅgadevau sāraṅgadevāḥ
Accusativesāraṅgadevam sāraṅgadevau sāraṅgadevān
Instrumentalsāraṅgadevena sāraṅgadevābhyām sāraṅgadevaiḥ sāraṅgadevebhiḥ
Dativesāraṅgadevāya sāraṅgadevābhyām sāraṅgadevebhyaḥ
Ablativesāraṅgadevāt sāraṅgadevābhyām sāraṅgadevebhyaḥ
Genitivesāraṅgadevasya sāraṅgadevayoḥ sāraṅgadevānām
Locativesāraṅgadeve sāraṅgadevayoḥ sāraṅgadeveṣu

Compound sāraṅgadeva -

Adverb -sāraṅgadevam -sāraṅgadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria