Declension table of sāraṅga

Deva

MasculineSingularDualPlural
Nominativesāraṅgaḥ sāraṅgau sāraṅgāḥ
Vocativesāraṅga sāraṅgau sāraṅgāḥ
Accusativesāraṅgam sāraṅgau sāraṅgān
Instrumentalsāraṅgeṇa sāraṅgābhyām sāraṅgaiḥ sāraṅgebhiḥ
Dativesāraṅgāya sāraṅgābhyām sāraṅgebhyaḥ
Ablativesāraṅgāt sāraṅgābhyām sāraṅgebhyaḥ
Genitivesāraṅgasya sāraṅgayoḥ sāraṅgāṇām
Locativesāraṅge sāraṅgayoḥ sāraṅgeṣu

Compound sāraṅga -

Adverb -sāraṅgam -sāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria