Declension table of ?sāradhātṛ

Deva

MasculineSingularDualPlural
Nominativesāradhātā sāradhātārau sāradhātāraḥ
Vocativesāradhātaḥ sāradhātārau sāradhātāraḥ
Accusativesāradhātāram sāradhātārau sāradhātṝn
Instrumentalsāradhātrā sāradhātṛbhyām sāradhātṛbhiḥ
Dativesāradhātre sāradhātṛbhyām sāradhātṛbhyaḥ
Ablativesāradhātuḥ sāradhātṛbhyām sāradhātṛbhyaḥ
Genitivesāradhātuḥ sāradhātroḥ sāradhātṝṇām
Locativesāradhātari sāradhātroḥ sāradhātṛṣu

Compound sāradhātṛ -

Adverb -sāradhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria