Declension table of ?sāradarśin

Deva

NeuterSingularDualPlural
Nominativesāradarśi sāradarśinī sāradarśīni
Vocativesāradarśin sāradarśi sāradarśinī sāradarśīni
Accusativesāradarśi sāradarśinī sāradarśīni
Instrumentalsāradarśinā sāradarśibhyām sāradarśibhiḥ
Dativesāradarśine sāradarśibhyām sāradarśibhyaḥ
Ablativesāradarśinaḥ sāradarśibhyām sāradarśibhyaḥ
Genitivesāradarśinaḥ sāradarśinoḥ sāradarśinām
Locativesāradarśini sāradarśinoḥ sāradarśiṣu

Compound sāradarśi -

Adverb -sāradarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria