Declension table of ?sāradārumayī

Deva

FeminineSingularDualPlural
Nominativesāradārumayī sāradārumayyau sāradārumayyaḥ
Vocativesāradārumayi sāradārumayyau sāradārumayyaḥ
Accusativesāradārumayīm sāradārumayyau sāradārumayīḥ
Instrumentalsāradārumayyā sāradārumayībhyām sāradārumayībhiḥ
Dativesāradārumayyai sāradārumayībhyām sāradārumayībhyaḥ
Ablativesāradārumayyāḥ sāradārumayībhyām sāradārumayībhyaḥ
Genitivesāradārumayyāḥ sāradārumayyoḥ sāradārumayīṇām
Locativesāradārumayyām sāradārumayyoḥ sāradārumayīṣu

Compound sāradārumayi - sāradārumayī -

Adverb -sāradārumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria