Declension table of ?sāradārumaya

Deva

NeuterSingularDualPlural
Nominativesāradārumayam sāradārumaye sāradārumayāṇi
Vocativesāradārumaya sāradārumaye sāradārumayāṇi
Accusativesāradārumayam sāradārumaye sāradārumayāṇi
Instrumentalsāradārumayeṇa sāradārumayābhyām sāradārumayaiḥ
Dativesāradārumayāya sāradārumayābhyām sāradārumayebhyaḥ
Ablativesāradārumayāt sāradārumayābhyām sāradārumayebhyaḥ
Genitivesāradārumayasya sāradārumayayoḥ sāradārumayāṇām
Locativesāradārumaye sāradārumayayoḥ sāradārumayeṣu

Compound sāradārumaya -

Adverb -sāradārumayam -sāradārumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria