Declension table of ?sāracaturviṃśatikā

Deva

FeminineSingularDualPlural
Nominativesāracaturviṃśatikā sāracaturviṃśatike sāracaturviṃśatikāḥ
Vocativesāracaturviṃśatike sāracaturviṃśatike sāracaturviṃśatikāḥ
Accusativesāracaturviṃśatikām sāracaturviṃśatike sāracaturviṃśatikāḥ
Instrumentalsāracaturviṃśatikayā sāracaturviṃśatikābhyām sāracaturviṃśatikābhiḥ
Dativesāracaturviṃśatikāyai sāracaturviṃśatikābhyām sāracaturviṃśatikābhyaḥ
Ablativesāracaturviṃśatikāyāḥ sāracaturviṃśatikābhyām sāracaturviṃśatikābhyaḥ
Genitivesāracaturviṃśatikāyāḥ sāracaturviṃśatikayoḥ sāracaturviṃśatikānām
Locativesāracaturviṃśatikāyām sāracaturviṃśatikayoḥ sāracaturviṃśatikāsu

Adverb -sāracaturviṃśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria