Declension table of ?sārabodhinī

Deva

FeminineSingularDualPlural
Nominativesārabodhinī sārabodhinyau sārabodhinyaḥ
Vocativesārabodhini sārabodhinyau sārabodhinyaḥ
Accusativesārabodhinīm sārabodhinyau sārabodhinīḥ
Instrumentalsārabodhinyā sārabodhinībhyām sārabodhinībhiḥ
Dativesārabodhinyai sārabodhinībhyām sārabodhinībhyaḥ
Ablativesārabodhinyāḥ sārabodhinībhyām sārabodhinībhyaḥ
Genitivesārabodhinyāḥ sārabodhinyoḥ sārabodhinīnām
Locativesārabodhinyām sārabodhinyoḥ sārabodhinīṣu

Compound sārabodhini - sārabodhinī -

Adverb -sārabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria