Declension table of ?sārabhaṭṭāraka

Deva

MasculineSingularDualPlural
Nominativesārabhaṭṭārakaḥ sārabhaṭṭārakau sārabhaṭṭārakāḥ
Vocativesārabhaṭṭāraka sārabhaṭṭārakau sārabhaṭṭārakāḥ
Accusativesārabhaṭṭārakam sārabhaṭṭārakau sārabhaṭṭārakān
Instrumentalsārabhaṭṭārakeṇa sārabhaṭṭārakābhyām sārabhaṭṭārakaiḥ sārabhaṭṭārakebhiḥ
Dativesārabhaṭṭārakāya sārabhaṭṭārakābhyām sārabhaṭṭārakebhyaḥ
Ablativesārabhaṭṭārakāt sārabhaṭṭārakābhyām sārabhaṭṭārakebhyaḥ
Genitivesārabhaṭṭārakasya sārabhaṭṭārakayoḥ sārabhaṭṭārakāṇām
Locativesārabhaṭṭārake sārabhaṭṭārakayoḥ sārabhaṭṭārakeṣu

Compound sārabhaṭṭāraka -

Adverb -sārabhaṭṭārakam -sārabhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria