Declension table of ?sārāyaṇīya

Deva

MasculineSingularDualPlural
Nominativesārāyaṇīyaḥ sārāyaṇīyau sārāyaṇīyāḥ
Vocativesārāyaṇīya sārāyaṇīyau sārāyaṇīyāḥ
Accusativesārāyaṇīyam sārāyaṇīyau sārāyaṇīyān
Instrumentalsārāyaṇīyena sārāyaṇīyābhyām sārāyaṇīyaiḥ sārāyaṇīyebhiḥ
Dativesārāyaṇīyāya sārāyaṇīyābhyām sārāyaṇīyebhyaḥ
Ablativesārāyaṇīyāt sārāyaṇīyābhyām sārāyaṇīyebhyaḥ
Genitivesārāyaṇīyasya sārāyaṇīyayoḥ sārāyaṇīyānām
Locativesārāyaṇīye sārāyaṇīyayoḥ sārāyaṇīyeṣu

Compound sārāyaṇīya -

Adverb -sārāyaṇīyam -sārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria