Declension table of ?sārāva

Deva

NeuterSingularDualPlural
Nominativesārāvam sārāve sārāvāṇi
Vocativesārāva sārāve sārāvāṇi
Accusativesārāvam sārāve sārāvāṇi
Instrumentalsārāveṇa sārāvābhyām sārāvaiḥ
Dativesārāvāya sārāvābhyām sārāvebhyaḥ
Ablativesārāvāt sārāvābhyām sārāvebhyaḥ
Genitivesārāvasya sārāvayoḥ sārāvāṇām
Locativesārāve sārāvayoḥ sārāveṣu

Compound sārāva -

Adverb -sārāvam -sārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria