Declension table of ?sārārthinī

Deva

FeminineSingularDualPlural
Nominativesārārthinī sārārthinyau sārārthinyaḥ
Vocativesārārthini sārārthinyau sārārthinyaḥ
Accusativesārārthinīm sārārthinyau sārārthinīḥ
Instrumentalsārārthinyā sārārthinībhyām sārārthinībhiḥ
Dativesārārthinyai sārārthinībhyām sārārthinībhyaḥ
Ablativesārārthinyāḥ sārārthinībhyām sārārthinībhyaḥ
Genitivesārārthinyāḥ sārārthinyoḥ sārārthinīnām
Locativesārārthinyām sārārthinyoḥ sārārthinīṣu

Compound sārārthini - sārārthinī -

Adverb -sārārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria