Declension table of ?sārārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesārārthasaṅgrahaḥ sārārthasaṅgrahau sārārthasaṅgrahāḥ
Vocativesārārthasaṅgraha sārārthasaṅgrahau sārārthasaṅgrahāḥ
Accusativesārārthasaṅgraham sārārthasaṅgrahau sārārthasaṅgrahān
Instrumentalsārārthasaṅgraheṇa sārārthasaṅgrahābhyām sārārthasaṅgrahaiḥ sārārthasaṅgrahebhiḥ
Dativesārārthasaṅgrahāya sārārthasaṅgrahābhyām sārārthasaṅgrahebhyaḥ
Ablativesārārthasaṅgrahāt sārārthasaṅgrahābhyām sārārthasaṅgrahebhyaḥ
Genitivesārārthasaṅgrahasya sārārthasaṅgrahayoḥ sārārthasaṅgrahāṇām
Locativesārārthasaṅgrahe sārārthasaṅgrahayoḥ sārārthasaṅgraheṣu

Compound sārārthasaṅgraha -

Adverb -sārārthasaṅgraham -sārārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria