Declension table of ?sārāmukha

Deva

MasculineSingularDualPlural
Nominativesārāmukhaḥ sārāmukhau sārāmukhāḥ
Vocativesārāmukha sārāmukhau sārāmukhāḥ
Accusativesārāmukham sārāmukhau sārāmukhān
Instrumentalsārāmukheṇa sārāmukhābhyām sārāmukhaiḥ sārāmukhebhiḥ
Dativesārāmukhāya sārāmukhābhyām sārāmukhebhyaḥ
Ablativesārāmukhāt sārāmukhābhyām sārāmukhebhyaḥ
Genitivesārāmukhasya sārāmukhayoḥ sārāmukhāṇām
Locativesārāmukhe sārāmukhayoḥ sārāmukheṣu

Compound sārāmukha -

Adverb -sārāmukham -sārāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria