Declension table of ?sārāmṛta

Deva

NeuterSingularDualPlural
Nominativesārāmṛtam sārāmṛte sārāmṛtāni
Vocativesārāmṛta sārāmṛte sārāmṛtāni
Accusativesārāmṛtam sārāmṛte sārāmṛtāni
Instrumentalsārāmṛtena sārāmṛtābhyām sārāmṛtaiḥ
Dativesārāmṛtāya sārāmṛtābhyām sārāmṛtebhyaḥ
Ablativesārāmṛtāt sārāmṛtābhyām sārāmṛtebhyaḥ
Genitivesārāmṛtasya sārāmṛtayoḥ sārāmṛtānām
Locativesārāmṛte sārāmṛtayoḥ sārāmṛteṣu

Compound sārāmṛta -

Adverb -sārāmṛtam -sārāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria