Declension table of ?sārādāna

Deva

NeuterSingularDualPlural
Nominativesārādānam sārādāne sārādānāni
Vocativesārādāna sārādāne sārādānāni
Accusativesārādānam sārādāne sārādānāni
Instrumentalsārādānena sārādānābhyām sārādānaiḥ
Dativesārādānāya sārādānābhyām sārādānebhyaḥ
Ablativesārādānāt sārādānābhyām sārādānebhyaḥ
Genitivesārādānasya sārādānayoḥ sārādānānām
Locativesārādāne sārādānayoḥ sārādāneṣu

Compound sārādāna -

Adverb -sārādānam -sārādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria