Declension table of ?sāraṇyaka

Deva

NeuterSingularDualPlural
Nominativesāraṇyakam sāraṇyake sāraṇyakāni
Vocativesāraṇyaka sāraṇyake sāraṇyakāni
Accusativesāraṇyakam sāraṇyake sāraṇyakāni
Instrumentalsāraṇyakena sāraṇyakābhyām sāraṇyakaiḥ
Dativesāraṇyakāya sāraṇyakābhyām sāraṇyakebhyaḥ
Ablativesāraṇyakāt sāraṇyakābhyām sāraṇyakebhyaḥ
Genitivesāraṇyakasya sāraṇyakayoḥ sāraṇyakānām
Locativesāraṇyake sāraṇyakayoḥ sāraṇyakeṣu

Compound sāraṇyaka -

Adverb -sāraṇyakam -sāraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria