Declension table of ?sāraṇīkoṣṭaka

Deva

NeuterSingularDualPlural
Nominativesāraṇīkoṣṭakam sāraṇīkoṣṭake sāraṇīkoṣṭakāni
Vocativesāraṇīkoṣṭaka sāraṇīkoṣṭake sāraṇīkoṣṭakāni
Accusativesāraṇīkoṣṭakam sāraṇīkoṣṭake sāraṇīkoṣṭakāni
Instrumentalsāraṇīkoṣṭakena sāraṇīkoṣṭakābhyām sāraṇīkoṣṭakaiḥ
Dativesāraṇīkoṣṭakāya sāraṇīkoṣṭakābhyām sāraṇīkoṣṭakebhyaḥ
Ablativesāraṇīkoṣṭakāt sāraṇīkoṣṭakābhyām sāraṇīkoṣṭakebhyaḥ
Genitivesāraṇīkoṣṭakasya sāraṇīkoṣṭakayoḥ sāraṇīkoṣṭakānām
Locativesāraṇīkoṣṭake sāraṇīkoṣṭakayoḥ sāraṇīkoṣṭakeṣu

Compound sāraṇīkoṣṭaka -

Adverb -sāraṇīkoṣṭakam -sāraṇīkoṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria