Declension table of ?sāraṇi

Deva

FeminineSingularDualPlural
Nominativesāraṇiḥ sāraṇī sāraṇayaḥ
Vocativesāraṇe sāraṇī sāraṇayaḥ
Accusativesāraṇim sāraṇī sāraṇīḥ
Instrumentalsāraṇyā sāraṇibhyām sāraṇibhiḥ
Dativesāraṇyai sāraṇaye sāraṇibhyām sāraṇibhyaḥ
Ablativesāraṇyāḥ sāraṇeḥ sāraṇibhyām sāraṇibhyaḥ
Genitivesāraṇyāḥ sāraṇeḥ sāraṇyoḥ sāraṇīnām
Locativesāraṇyām sāraṇau sāraṇyoḥ sāraṇiṣu

Compound sāraṇi -

Adverb -sāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria