Declension table of ?sāraṇḍa

Deva

MasculineSingularDualPlural
Nominativesāraṇḍaḥ sāraṇḍau sāraṇḍāḥ
Vocativesāraṇḍa sāraṇḍau sāraṇḍāḥ
Accusativesāraṇḍam sāraṇḍau sāraṇḍān
Instrumentalsāraṇḍena sāraṇḍābhyām sāraṇḍaiḥ sāraṇḍebhiḥ
Dativesāraṇḍāya sāraṇḍābhyām sāraṇḍebhyaḥ
Ablativesāraṇḍāt sāraṇḍābhyām sāraṇḍebhyaḥ
Genitivesāraṇḍasya sāraṇḍayoḥ sāraṇḍānām
Locativesāraṇḍe sāraṇḍayoḥ sāraṇḍeṣu

Compound sāraṇḍa -

Adverb -sāraṇḍam -sāraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria