Declension table of ?sārṣapī

Deva

FeminineSingularDualPlural
Nominativesārṣapī sārṣapyau sārṣapyaḥ
Vocativesārṣapi sārṣapyau sārṣapyaḥ
Accusativesārṣapīm sārṣapyau sārṣapīḥ
Instrumentalsārṣapyā sārṣapībhyām sārṣapībhiḥ
Dativesārṣapyai sārṣapībhyām sārṣapībhyaḥ
Ablativesārṣapyāḥ sārṣapībhyām sārṣapībhyaḥ
Genitivesārṣapyāḥ sārṣapyoḥ sārṣapīṇām
Locativesārṣapyām sārṣapyoḥ sārṣapīṣu

Compound sārṣapi - sārṣapī -

Adverb -sārṣapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria