Declension table of ?sārṣapaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sārṣapam | sārṣape | sārṣapāṇi |
Vocative | sārṣapa | sārṣape | sārṣapāṇi |
Accusative | sārṣapam | sārṣape | sārṣapāṇi |
Instrumental | sārṣapeṇa | sārṣapābhyām | sārṣapaiḥ |
Dative | sārṣapāya | sārṣapābhyām | sārṣapebhyaḥ |
Ablative | sārṣapāt | sārṣapābhyām | sārṣapebhyaḥ |
Genitive | sārṣapasya | sārṣapayoḥ | sārṣapāṇām |
Locative | sārṣape | sārṣapayoḥ | sārṣapeṣu |