Declension table of ?sārṣapa

Deva

NeuterSingularDualPlural
Nominativesārṣapam sārṣape sārṣapāṇi
Vocativesārṣapa sārṣape sārṣapāṇi
Accusativesārṣapam sārṣape sārṣapāṇi
Instrumentalsārṣapeṇa sārṣapābhyām sārṣapaiḥ
Dativesārṣapāya sārṣapābhyām sārṣapebhyaḥ
Ablativesārṣapāt sārṣapābhyām sārṣapebhyaḥ
Genitivesārṣapasya sārṣapayoḥ sārṣapāṇām
Locativesārṣape sārṣapayoḥ sārṣapeṣu

Compound sārṣapa -

Adverb -sārṣapam -sārṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria