Declension table of ?sārṣapa

Deva

MasculineSingularDualPlural
Nominativesārṣapaḥ sārṣapau sārṣapāḥ
Vocativesārṣapa sārṣapau sārṣapāḥ
Accusativesārṣapam sārṣapau sārṣapān
Instrumentalsārṣapeṇa sārṣapābhyām sārṣapaiḥ sārṣapebhiḥ
Dativesārṣapāya sārṣapābhyām sārṣapebhyaḥ
Ablativesārṣapāt sārṣapābhyām sārṣapebhyaḥ
Genitivesārṣapasya sārṣapayoḥ sārṣapāṇām
Locativesārṣape sārṣapayoḥ sārṣapeṣu

Compound sārṣapa -

Adverb -sārṣapam -sārṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria