Declension table of ?sārṣṭa

Deva

NeuterSingularDualPlural
Nominativesārṣṭam sārṣṭe sārṣṭāni
Vocativesārṣṭa sārṣṭe sārṣṭāni
Accusativesārṣṭam sārṣṭe sārṣṭāni
Instrumentalsārṣṭena sārṣṭābhyām sārṣṭaiḥ
Dativesārṣṭāya sārṣṭābhyām sārṣṭebhyaḥ
Ablativesārṣṭāt sārṣṭābhyām sārṣṭebhyaḥ
Genitivesārṣṭasya sārṣṭayoḥ sārṣṭānām
Locativesārṣṭe sārṣṭayoḥ sārṣṭeṣu

Compound sārṣṭa -

Adverb -sārṣṭam -sārṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria