Declension table of ?sārṣṭa

Deva

MasculineSingularDualPlural
Nominativesārṣṭaḥ sārṣṭau sārṣṭāḥ
Vocativesārṣṭa sārṣṭau sārṣṭāḥ
Accusativesārṣṭam sārṣṭau sārṣṭān
Instrumentalsārṣṭena sārṣṭābhyām sārṣṭaiḥ sārṣṭebhiḥ
Dativesārṣṭāya sārṣṭābhyām sārṣṭebhyaḥ
Ablativesārṣṭāt sārṣṭābhyām sārṣṭebhyaḥ
Genitivesārṣṭasya sārṣṭayoḥ sārṣṭānām
Locativesārṣṭe sārṣṭayoḥ sārṣṭeṣu

Compound sārṣṭa -

Adverb -sārṣṭam -sārṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria