Declension table of ?sāptatikā

Deva

FeminineSingularDualPlural
Nominativesāptatikā sāptatike sāptatikāḥ
Vocativesāptatike sāptatike sāptatikāḥ
Accusativesāptatikām sāptatike sāptatikāḥ
Instrumentalsāptatikayā sāptatikābhyām sāptatikābhiḥ
Dativesāptatikāyai sāptatikābhyām sāptatikābhyaḥ
Ablativesāptatikāyāḥ sāptatikābhyām sāptatikābhyaḥ
Genitivesāptatikāyāḥ sāptatikayoḥ sāptatikānām
Locativesāptatikāyām sāptatikayoḥ sāptatikāsu

Adverb -sāptatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria