Declension table of ?sāptatika

Deva

NeuterSingularDualPlural
Nominativesāptatikam sāptatike sāptatikāni
Vocativesāptatika sāptatike sāptatikāni
Accusativesāptatikam sāptatike sāptatikāni
Instrumentalsāptatikena sāptatikābhyām sāptatikaiḥ
Dativesāptatikāya sāptatikābhyām sāptatikebhyaḥ
Ablativesāptatikāt sāptatikābhyām sāptatikebhyaḥ
Genitivesāptatikasya sāptatikayoḥ sāptatikānām
Locativesāptatike sāptatikayoḥ sāptatikeṣu

Compound sāptatika -

Adverb -sāptatikam -sāptatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria