Declension table of ?sāptatika

Deva

MasculineSingularDualPlural
Nominativesāptatikaḥ sāptatikau sāptatikāḥ
Vocativesāptatika sāptatikau sāptatikāḥ
Accusativesāptatikam sāptatikau sāptatikān
Instrumentalsāptatikena sāptatikābhyām sāptatikaiḥ sāptatikebhiḥ
Dativesāptatikāya sāptatikābhyām sāptatikebhyaḥ
Ablativesāptatikāt sāptatikābhyām sāptatikebhyaḥ
Genitivesāptatikasya sāptatikayoḥ sāptatikānām
Locativesāptatike sāptatikayoḥ sāptatikeṣu

Compound sāptatika -

Adverb -sāptatikam -sāptatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria