Declension table of ?sāptatantava

Deva

MasculineSingularDualPlural
Nominativesāptatantavaḥ sāptatantavau sāptatantavāḥ
Vocativesāptatantava sāptatantavau sāptatantavāḥ
Accusativesāptatantavam sāptatantavau sāptatantavān
Instrumentalsāptatantavena sāptatantavābhyām sāptatantavaiḥ sāptatantavebhiḥ
Dativesāptatantavāya sāptatantavābhyām sāptatantavebhyaḥ
Ablativesāptatantavāt sāptatantavābhyām sāptatantavebhyaḥ
Genitivesāptatantavasya sāptatantavayoḥ sāptatantavānām
Locativesāptatantave sāptatantavayoḥ sāptatantaveṣu

Compound sāptatantava -

Adverb -sāptatantavam -sāptatantavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria