Declension table of ?sāptarātrika

Deva

NeuterSingularDualPlural
Nominativesāptarātrikam sāptarātrike sāptarātrikāṇi
Vocativesāptarātrika sāptarātrike sāptarātrikāṇi
Accusativesāptarātrikam sāptarātrike sāptarātrikāṇi
Instrumentalsāptarātrikeṇa sāptarātrikābhyām sāptarātrikaiḥ
Dativesāptarātrikāya sāptarātrikābhyām sāptarātrikebhyaḥ
Ablativesāptarātrikāt sāptarātrikābhyām sāptarātrikebhyaḥ
Genitivesāptarātrikasya sāptarātrikayoḥ sāptarātrikāṇām
Locativesāptarātrike sāptarātrikayoḥ sāptarātrikeṣu

Compound sāptarātrika -

Adverb -sāptarātrikam -sāptarātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria