Declension table of ?sāptapuruṣā

Deva

FeminineSingularDualPlural
Nominativesāptapuruṣā sāptapuruṣe sāptapuruṣāḥ
Vocativesāptapuruṣe sāptapuruṣe sāptapuruṣāḥ
Accusativesāptapuruṣām sāptapuruṣe sāptapuruṣāḥ
Instrumentalsāptapuruṣayā sāptapuruṣābhyām sāptapuruṣābhiḥ
Dativesāptapuruṣāyai sāptapuruṣābhyām sāptapuruṣābhyaḥ
Ablativesāptapuruṣāyāḥ sāptapuruṣābhyām sāptapuruṣābhyaḥ
Genitivesāptapuruṣāyāḥ sāptapuruṣayoḥ sāptapuruṣāṇām
Locativesāptapuruṣāyām sāptapuruṣayoḥ sāptapuruṣāsu

Adverb -sāptapuruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria