Declension table of ?sāptapuruṣa

Deva

NeuterSingularDualPlural
Nominativesāptapuruṣam sāptapuruṣe sāptapuruṣāṇi
Vocativesāptapuruṣa sāptapuruṣe sāptapuruṣāṇi
Accusativesāptapuruṣam sāptapuruṣe sāptapuruṣāṇi
Instrumentalsāptapuruṣeṇa sāptapuruṣābhyām sāptapuruṣaiḥ
Dativesāptapuruṣāya sāptapuruṣābhyām sāptapuruṣebhyaḥ
Ablativesāptapuruṣāt sāptapuruṣābhyām sāptapuruṣebhyaḥ
Genitivesāptapuruṣasya sāptapuruṣayoḥ sāptapuruṣāṇām
Locativesāptapuruṣe sāptapuruṣayoḥ sāptapuruṣeṣu

Compound sāptapuruṣa -

Adverb -sāptapuruṣam -sāptapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria