Declension table of ?sāptapuruṣa

Deva

MasculineSingularDualPlural
Nominativesāptapuruṣaḥ sāptapuruṣau sāptapuruṣāḥ
Vocativesāptapuruṣa sāptapuruṣau sāptapuruṣāḥ
Accusativesāptapuruṣam sāptapuruṣau sāptapuruṣān
Instrumentalsāptapuruṣeṇa sāptapuruṣābhyām sāptapuruṣaiḥ sāptapuruṣebhiḥ
Dativesāptapuruṣāya sāptapuruṣābhyām sāptapuruṣebhyaḥ
Ablativesāptapuruṣāt sāptapuruṣābhyām sāptapuruṣebhyaḥ
Genitivesāptapuruṣasya sāptapuruṣayoḥ sāptapuruṣāṇām
Locativesāptapuruṣe sāptapuruṣayoḥ sāptapuruṣeṣu

Compound sāptapuruṣa -

Adverb -sāptapuruṣam -sāptapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria