Declension table of ?sāptapauruṣī

Deva

FeminineSingularDualPlural
Nominativesāptapauruṣī sāptapauruṣyau sāptapauruṣyaḥ
Vocativesāptapauruṣi sāptapauruṣyau sāptapauruṣyaḥ
Accusativesāptapauruṣīm sāptapauruṣyau sāptapauruṣīḥ
Instrumentalsāptapauruṣyā sāptapauruṣībhyām sāptapauruṣībhiḥ
Dativesāptapauruṣyai sāptapauruṣībhyām sāptapauruṣībhyaḥ
Ablativesāptapauruṣyāḥ sāptapauruṣībhyām sāptapauruṣībhyaḥ
Genitivesāptapauruṣyāḥ sāptapauruṣyoḥ sāptapauruṣīṇām
Locativesāptapauruṣyām sāptapauruṣyoḥ sāptapauruṣīṣu

Compound sāptapauruṣi - sāptapauruṣī -

Adverb -sāptapauruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria