Declension table of ?sāptapauruṣa

Deva

MasculineSingularDualPlural
Nominativesāptapauruṣaḥ sāptapauruṣau sāptapauruṣāḥ
Vocativesāptapauruṣa sāptapauruṣau sāptapauruṣāḥ
Accusativesāptapauruṣam sāptapauruṣau sāptapauruṣān
Instrumentalsāptapauruṣeṇa sāptapauruṣābhyām sāptapauruṣaiḥ sāptapauruṣebhiḥ
Dativesāptapauruṣāya sāptapauruṣābhyām sāptapauruṣebhyaḥ
Ablativesāptapauruṣāt sāptapauruṣābhyām sāptapauruṣebhyaḥ
Genitivesāptapauruṣasya sāptapauruṣayoḥ sāptapauruṣāṇām
Locativesāptapauruṣe sāptapauruṣayoḥ sāptapauruṣeṣu

Compound sāptapauruṣa -

Adverb -sāptapauruṣam -sāptapauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria