Declension table of ?sāptapada

Deva

NeuterSingularDualPlural
Nominativesāptapadam sāptapade sāptapadāni
Vocativesāptapada sāptapade sāptapadāni
Accusativesāptapadam sāptapade sāptapadāni
Instrumentalsāptapadena sāptapadābhyām sāptapadaiḥ
Dativesāptapadāya sāptapadābhyām sāptapadebhyaḥ
Ablativesāptapadāt sāptapadābhyām sāptapadebhyaḥ
Genitivesāptapadasya sāptapadayoḥ sāptapadānām
Locativesāptapade sāptapadayoḥ sāptapadeṣu

Compound sāptapada -

Adverb -sāptapadam -sāptapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria