Declension table of ?sāptapada

Deva

MasculineSingularDualPlural
Nominativesāptapadaḥ sāptapadau sāptapadāḥ
Vocativesāptapada sāptapadau sāptapadāḥ
Accusativesāptapadam sāptapadau sāptapadān
Instrumentalsāptapadena sāptapadābhyām sāptapadaiḥ sāptapadebhiḥ
Dativesāptapadāya sāptapadābhyām sāptapadebhyaḥ
Ablativesāptapadāt sāptapadābhyām sāptapadebhyaḥ
Genitivesāptapadasya sāptapadayoḥ sāptapadānām
Locativesāptapade sāptapadayoḥ sāptapadeṣu

Compound sāptapada -

Adverb -sāptapadam -sāptapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria