Declension table of ?sāpsarogaṇa

Deva

NeuterSingularDualPlural
Nominativesāpsarogaṇam sāpsarogaṇe sāpsarogaṇāni
Vocativesāpsarogaṇa sāpsarogaṇe sāpsarogaṇāni
Accusativesāpsarogaṇam sāpsarogaṇe sāpsarogaṇāni
Instrumentalsāpsarogaṇena sāpsarogaṇābhyām sāpsarogaṇaiḥ
Dativesāpsarogaṇāya sāpsarogaṇābhyām sāpsarogaṇebhyaḥ
Ablativesāpsarogaṇāt sāpsarogaṇābhyām sāpsarogaṇebhyaḥ
Genitivesāpsarogaṇasya sāpsarogaṇayoḥ sāpsarogaṇānām
Locativesāpsarogaṇe sāpsarogaṇayoḥ sāpsarogaṇeṣu

Compound sāpsarogaṇa -

Adverb -sāpsarogaṇam -sāpsarogaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria