Declension table of ?sāprāyya

Deva

NeuterSingularDualPlural
Nominativesāprāyyam sāprāyye sāprāyyāṇi
Vocativesāprāyya sāprāyye sāprāyyāṇi
Accusativesāprāyyam sāprāyye sāprāyyāṇi
Instrumentalsāprāyyeṇa sāprāyyābhyām sāprāyyaiḥ
Dativesāprāyyāya sāprāyyābhyām sāprāyyebhyaḥ
Ablativesāprāyyāt sāprāyyābhyām sāprāyyebhyaḥ
Genitivesāprāyyasya sāprāyyayoḥ sāprāyyāṇām
Locativesāprāyye sāprāyyayoḥ sāprāyyeṣu

Compound sāprāyya -

Adverb -sāprāyyam -sāprāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria