Declension table of ?sāpiṇḍyaviṣaya

Deva

MasculineSingularDualPlural
Nominativesāpiṇḍyaviṣayaḥ sāpiṇḍyaviṣayau sāpiṇḍyaviṣayāḥ
Vocativesāpiṇḍyaviṣaya sāpiṇḍyaviṣayau sāpiṇḍyaviṣayāḥ
Accusativesāpiṇḍyaviṣayam sāpiṇḍyaviṣayau sāpiṇḍyaviṣayān
Instrumentalsāpiṇḍyaviṣayeṇa sāpiṇḍyaviṣayābhyām sāpiṇḍyaviṣayaiḥ sāpiṇḍyaviṣayebhiḥ
Dativesāpiṇḍyaviṣayāya sāpiṇḍyaviṣayābhyām sāpiṇḍyaviṣayebhyaḥ
Ablativesāpiṇḍyaviṣayāt sāpiṇḍyaviṣayābhyām sāpiṇḍyaviṣayebhyaḥ
Genitivesāpiṇḍyaviṣayasya sāpiṇḍyaviṣayayoḥ sāpiṇḍyaviṣayāṇām
Locativesāpiṇḍyaviṣaye sāpiṇḍyaviṣayayoḥ sāpiṇḍyaviṣayeṣu

Compound sāpiṇḍyaviṣaya -

Adverb -sāpiṇḍyaviṣayam -sāpiṇḍyaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria