Declension table of ?sāpiṇḍyamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesāpiṇḍyamīmāṃsā sāpiṇḍyamīmāṃse sāpiṇḍyamīmāṃsāḥ
Vocativesāpiṇḍyamīmāṃse sāpiṇḍyamīmāṃse sāpiṇḍyamīmāṃsāḥ
Accusativesāpiṇḍyamīmāṃsām sāpiṇḍyamīmāṃse sāpiṇḍyamīmāṃsāḥ
Instrumentalsāpiṇḍyamīmāṃsayā sāpiṇḍyamīmāṃsābhyām sāpiṇḍyamīmāṃsābhiḥ
Dativesāpiṇḍyamīmāṃsāyai sāpiṇḍyamīmāṃsābhyām sāpiṇḍyamīmāṃsābhyaḥ
Ablativesāpiṇḍyamīmāṃsāyāḥ sāpiṇḍyamīmāṃsābhyām sāpiṇḍyamīmāṃsābhyaḥ
Genitivesāpiṇḍyamīmāṃsāyāḥ sāpiṇḍyamīmāṃsayoḥ sāpiṇḍyamīmāṃsānām
Locativesāpiṇḍyamīmāṃsāyām sāpiṇḍyamīmāṃsayoḥ sāpiṇḍyamīmāṃsāsu

Adverb -sāpiṇḍyamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria