Declension table of ?sāpiṇḍyakalpalatikā

Deva

FeminineSingularDualPlural
Nominativesāpiṇḍyakalpalatikā sāpiṇḍyakalpalatike sāpiṇḍyakalpalatikāḥ
Vocativesāpiṇḍyakalpalatike sāpiṇḍyakalpalatike sāpiṇḍyakalpalatikāḥ
Accusativesāpiṇḍyakalpalatikām sāpiṇḍyakalpalatike sāpiṇḍyakalpalatikāḥ
Instrumentalsāpiṇḍyakalpalatikayā sāpiṇḍyakalpalatikābhyām sāpiṇḍyakalpalatikābhiḥ
Dativesāpiṇḍyakalpalatikāyai sāpiṇḍyakalpalatikābhyām sāpiṇḍyakalpalatikābhyaḥ
Ablativesāpiṇḍyakalpalatikāyāḥ sāpiṇḍyakalpalatikābhyām sāpiṇḍyakalpalatikābhyaḥ
Genitivesāpiṇḍyakalpalatikāyāḥ sāpiṇḍyakalpalatikayoḥ sāpiṇḍyakalpalatikānām
Locativesāpiṇḍyakalpalatikāyām sāpiṇḍyakalpalatikayoḥ sāpiṇḍyakalpalatikāsu

Adverb -sāpiṇḍyakalpalatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria