Declension table of ?sāpiṇḍyakalpalatā

Deva

FeminineSingularDualPlural
Nominativesāpiṇḍyakalpalatā sāpiṇḍyakalpalate sāpiṇḍyakalpalatāḥ
Vocativesāpiṇḍyakalpalate sāpiṇḍyakalpalate sāpiṇḍyakalpalatāḥ
Accusativesāpiṇḍyakalpalatām sāpiṇḍyakalpalate sāpiṇḍyakalpalatāḥ
Instrumentalsāpiṇḍyakalpalatayā sāpiṇḍyakalpalatābhyām sāpiṇḍyakalpalatābhiḥ
Dativesāpiṇḍyakalpalatāyai sāpiṇḍyakalpalatābhyām sāpiṇḍyakalpalatābhyaḥ
Ablativesāpiṇḍyakalpalatāyāḥ sāpiṇḍyakalpalatābhyām sāpiṇḍyakalpalatābhyaḥ
Genitivesāpiṇḍyakalpalatāyāḥ sāpiṇḍyakalpalatayoḥ sāpiṇḍyakalpalatānām
Locativesāpiṇḍyakalpalatāyām sāpiṇḍyakalpalatayoḥ sāpiṇḍyakalpalatāsu

Adverb -sāpiṇḍyakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria