Declension table of ?sāpiṇḍyadīpikā

Deva

FeminineSingularDualPlural
Nominativesāpiṇḍyadīpikā sāpiṇḍyadīpike sāpiṇḍyadīpikāḥ
Vocativesāpiṇḍyadīpike sāpiṇḍyadīpike sāpiṇḍyadīpikāḥ
Accusativesāpiṇḍyadīpikām sāpiṇḍyadīpike sāpiṇḍyadīpikāḥ
Instrumentalsāpiṇḍyadīpikayā sāpiṇḍyadīpikābhyām sāpiṇḍyadīpikābhiḥ
Dativesāpiṇḍyadīpikāyai sāpiṇḍyadīpikābhyām sāpiṇḍyadīpikābhyaḥ
Ablativesāpiṇḍyadīpikāyāḥ sāpiṇḍyadīpikābhyām sāpiṇḍyadīpikābhyaḥ
Genitivesāpiṇḍyadīpikāyāḥ sāpiṇḍyadīpikayoḥ sāpiṇḍyadīpikānām
Locativesāpiṇḍyadīpikāyām sāpiṇḍyadīpikayoḥ sāpiṇḍyadīpikāsu

Adverb -sāpiṇḍyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria